
Mantras
Mantras in the Mahayana Buddhism Tradition
Below are from the Sutra of Bodhisattva Parnashavari-Avalokiteshvara (葉衣觀自在菩薩經).
Parṇaśavarī-nāma-dhāraṇī:
Namo ratna-trayāya. Namo amitābhāya tathāgatāya arhate samyak-saṃbuddhāya. Nama ārya-avalokiteśvarāya bodhisattvāya mahāsattvāya mahā-kāruṇikāya. Namo mahā-sthāma-prāptāya bodhisattvāya mahāsattvāya mahā-kāruṇikāya. Vāmanī tvāṃ namasyāmi, tvaṃ namasyāmi vāmanī piśācī parṇa-śavarī. Parṇa-śavarī piśācī bhagavatī paraśu pāśa dhāriṇi. Yāni kāni-cit bhayāni ut-padya, mānāni ut-pādyante, yāḥ kāś-cid ītiyo, yāḥ kāś cit māryo, yāḥ kāś cit mahā-māryo, ye ke-cid upa-dravā, ye ke-cid upā-yāsā, ye ke-cid vyādhiya, ye ke-cid upa-plava, ye ke-cid upa-sarge, upa-sarga samanta-avā, ut-pādyante sarvā-nitāni sarva-astāṃ, sarvete vārita ebhyot-pādyantena. Paṇḍitatā sthānanena satyena, satya vākena jyā jyā jyā jyā, ebhiś caḥ paṇḍita adhiṣṭhitai mantra-padai mama sarva sattvānāṃ ca rakṣāṃ kuru, guptiṃ kuru, pari-trāṇaṃ kuru, pari-grahaṃ kuru, pari-pālanaṃ kuru, śāntiṃ kuru, svasty-ayanaṃ kuru, daṇḍa pari-hāraṃ kuru, śastra pari-hāraṃ kuru, agni pari-hāraṃ kuru, udaka pari-hāraṃ kuru, kākhorda chedanaṃ kuru, viṣa-dūṣaṇaṃ kuru, viṣa nāśanaṃ kuru, sīmā-bandhaṃ kuru, dhāraṇī-bandhaṃ caḥ kuru. Tadyathā, om, amṛte amṛtod-bhave ā-śvastāṅge, mā mara, mā mara, śama pra-śama, dhūnu vi-dhūnu, dhurye dhū mūle svāhā.
The Heart Mantra:
Oṃ, parṇa-śavari huṃ phaṭ.
オーム・パナ・シャヴァリ・フーム・パト(サンスクリット語)
After the dhāraṇī and the heart mantra are proclaimed, its benefits are disclosed:
- If the dhāraṇī is recited once, oneself will be protected.
- If recited twice, the partner will be protected.
- If recited thrice, the family will be protected.
- If recited four times, the vicinity will be protected.
- If recited five times, the country will be protected.
The practice of invoking the 28 Yakṣa Generals and its mantras are also being revealed, which can be found on the Sutra webpage.

Mantras in the Tibetan Buddhism Tradition
There are several mantras being used across various schools of Tibetan Buddhism.
The mantra for the yellow 3 Face 6 Arms Parnashavari according to Drikung Kyopa Jigten Sumgon:
ཨོཾ་པི་ཤ་ཙི་པརྞ་ཤ་ཝ་རི་སརྦ་མ་རི་པྲ་ཤ་མ་ནི་ཧཱུྃ།།
OM PISHATSI PARNA SHAWARI SARVA MARI PRASHAMANI HUNG
オーム・ピシャツィ・パナ・シャワリ・サルワ・マリ・プラシャマニ・フーム
אום פישָאצי פַּארְנָה שָווארי סַארְוַוה מָארי פְּראשָה מָני הום
H.H. Drikung Kyabgon's recitation of the Parnashavari mantra:
Please watch video or read the PDF document for the explanation of the mantra:

Below is the mantra commonly used by most Tibetan traditions:
ཨོཾ་པི་ཤཱ་ཙི་པརྞ་ཤ་བ་རི་སརྦ་ཛྭ་ར་པྲ་ཤ་མ་ན་ཡེ་སྭ་ཧཱ།།
OM PISHATSI PARNA SHAWARI SARWA DZORA PRASHAMANAYÉ SOHA
OṂ PIŚĀCI-PARṆA-ŚAVARI SARVA-JVARA-PRAŚAMANAYE SVĀHĀ (Sanskrit)
オーム・ピシャツィ・パナ・シャワリ・サルワ・ゾレ・プラシャマナイェ・ソハ(ティベット語)
オーム・ピシャチ・パナ・シャヴァリ・サルヴァ・ジャレ・プラシャマナイェ・サジャハ(サンスクリット語)
Although it is the same ཛྭ character, some pronounced it as "Dzo" or "Za".
Then there are slight variations of the mantra, which are not really critical because their meaning remain the same:
ཨོཾ་པི་ཤཱ་ཙི་པརྞ་ཤ་བ་རི་སརྦ་ཛྭ་ལ་པྲ་ཤ་མ་ན་ཡེ་སྭཱ་ཧཱ།།
OM PISHATSI PARNA SHAWARI SARVA DZOLA PRASHAMANAYE SVAHA
オーム・ピシャツィ・パナ・シャワリ・サルワ・ゾLA・プラシャマナイェ・ソハ
ཨོཾ་པི་ཤཱ་ཙི་པརྞ་ཤ་ཝ་རཱི་སརྦ་ཛྭ་ར་པྲ་ཤ་མ་ཎཱ་ཡ་སྭཱ་ཧཱ།།
OM PISHATSI PARNA SHAWARI SARVA ZARA PRASHAMANAYA SVAHA
オーム・ピシャツィ・パナ・シャワリ・サルワ・ザラ・プラシャマナヤ・ソハ
ཨོཾ་པི་ཤ་ཙི་པརྞ་ཤ་ཝ་རི་སརྦ་ཛྭ་ར་པྲ་ཤཱ་མ་ཎི་སྭཱ་ཧཱ།།
OM PISHATSI PARNA SHAVARI SARVA ZARA PRASHAMANI SVAHA
オーム・ピシャツィ・パナ・シャワリ・サルワ・ザラ・プラシャマニ・ソハ

According to Taranatha's Rinjung Gyatsa, all the 5 forms of Parnashavari, Yellow, Red, Sky-bue, Black and Green, all shared the same Essence and Action Mantras. However for the Black and Green Parashavari, they have additional mantras.
Essence mantra:
ཨོཾ་པི་ཤཱ་ཙི་པརྞྞ་ཤ་པ་རི་ཧྲཱིཿ ཧཿ ཧཱུཾ་ཕཊ་སཝཱ་ཧཱ།
OM PISHATSI PARNASHAVARI HRI HAH HUM PHAT SVAHA
オーム・ピシャツィ・パナ・シャワリ・サルワ・ヒリ・ハ・フーム・ペ・ソハ
Action mantra, which is same as the above:
ཨོཾ་པི་ཤཱ་ཙི་པརྞ་ཤ་བ་རི་སརྦ་ཛྭ་ར་པྲ་ཤ་མ་ན་ཡེ་སྭ་ཧཱ།
OṂ PIŚHĀTSI-PARṆA-ŚAVARI SARVA-JVARA-PRAŚAMANAYE SVĀHĀ
オーム・ピシャツィ・パナ・シャワリ・サルワ・ザラ・プラシャマナイェ・ソハ
Additional mantra for Black Parnashavari:
OM PISHATSI PARNA SHAWARI SARWA ROGA CHADANI HUM PHAT
オーム・ピシャツィ・パナ・シャワリ・サルワ・ロガ・チャダニ・フーム・ペ
Additional mantra for Green Parnashavari:
ཨོཾ་པི་ཤཱ་ཙི་པརྞ་ཤ་བ་རི་སརྦ་ཛྭ་ར་ཤནྟིཾཀུ་རུ་སྭ་ཧཱ།
OM PISHATSI PARNA SHAWARI SARWA JVARA SHANTIM KURU SVAHA
オーム・ピシャツィ・パナ・シャワリ・サルワ・ザラ・シャンティム・クル・ソハ
However when Lama Zopa Rinpoche of FPMT gave the Rinjung Gyatsa empowerments in 1983, the Action Mantra given for the practice of Red Parnashavari is slightly different as shown below:
Action Mantra for the Red Parnashavari:
OM PISHATSI PARNA SHAWARI SARWA VAROZA PRASHAMANAYÉ SVAHA
オーム・ピシャツィ・パナ・シャワリ・ヴァロザ・プラシャマナイェ・ソハ

In the Tibetan tradition, Parnashavari also known as Ritroma Loma Gyonma is also considered to be the 20th Tara among the 21 Taras. Below are mantras of Ritroma.
According to Longchenpa / Jigme Lingpa tradition:
ཨོཾ་ཏཱ་རེ་ཏུ་ཏྟཱ་རེ་ཏུ་རེ་ན་མ་ཏཱ་རེ་མ་ནོ་ཧ་ར་ཧཱུྃ་ཧ་ར་སྭཱ་ཧཱ།
OM TARE TUTTARE TURE NAMA TARE MANO HARA HUNG HARA SVAHA
オーム・タレ・トゥタレ・トゥレ・ナマ・タレ・マノ・ハラ・フーム・ハラ・ソハ
According to Nagajuna - Atisha tradition:
ༀ་ཏཱ་རེ་ཏུཏྟཱ་རེ་ཏུ་རེ་བི་ས་ར་ཏ་སྭཱ་ཧཱ།
OM TARE TUTTARE TURE BISA RATA SVAHA
オーム・タレ・トゥタレ・トゥレ・ビサ・ラタ・ソハ