top of page
Mantras
English 中文 Español | Italiano 
Mantras en la Tradición del Budismo Mahayana

Abajo está del Sutra de Bodhisattva Parnashavari-Avalokiteshvara.

Parṇaśavarī-nāma-dhāraṇī:


Namo ratna-trayāya. Namo amitābhāya tathāgatāya arhate samyak-saṃbuddhāya. Nama ārya-avalokiteśvarāya bodhisattvāya mahāsattvāya mahā-kāruṇikāya. Namo mahā-sthāma-prāptāya bodhisattvāya mahāsattvāya mahā-kāruṇikāya. Vāmanī tvāṃ namasyāmi, tvaṃ namasyāmi vāmanī piśācī parṇa-śavarī. Parṇa-śavarī piśācī bhagavatī paraśu pāśa dhāriṇi. Yāni kāni-cit bhayāni ut-padya, mānāni ut-pādyante, yāḥ kāś-cid ītiyo, yāḥ kāś cit māryo, yāḥ kāś cit mahā-māryo, ye ke-cid upa-dravā, ye ke-cid upā-yāsā, ye ke-cid vyādhiya, ye ke-cid upa-plava, ye ke-cid upa-sarge, upa-sarga samanta-avā, ut-pādyante sarvā-nitāni sarva-astāṃ, sarvete vārita ebhyot-pādyantena. Paṇḍitatā sthānanena satyena, satya vākena jyā jyā jyā jyā, ebhiś caḥ paṇḍita adhiṣṭhitai mantra-padai mama sarva sattvānāṃ ca rakṣāṃ kuru, guptiṃ kuru, pari-trāṇaṃ kuru, pari-grahaṃ kuru, pari-pālanaṃ kuru, śāntiṃ kuru, svasty-ayanaṃ kuru, daṇḍa pari-hāraṃ kuru, śastra pari-hāraṃ kuru, agni pari-hāraṃ kuru, udaka pari-hāraṃ kuru, kākhorda chedanaṃ kuru, viṣa-dūṣaṇaṃ kuru, viṣa nāśanaṃ kuru, sīmā-bandhaṃ kuru, dhāraṇī-bandhaṃ caḥ kuru. Tadyathā, om, amṛte amṛtod-bhave ā-śvastāṅge, mā mara, mā mara, śama pra-śama, dhūnu vi-dhūnu, dhurye dhū mūle svāhā.

El mantra del corazón:​​

 

Oṃ, parṇa-śavari huṃ phaṭ.

Después de que se proclaman el dhāraṇī y el mantra del corazón, el Buda reveló sus beneficios:

- Si el dhāraṇī se recita una vez, uno mismo estará protegido.
- Si se recita dos veces, el compañero estará protegido.
- Si se recita tres veces, la familia estará protegida.
- Si se recita cuatro veces, la vecindad estará protegida.
- Si se recita cinco veces, el país estará protegido.

El Buda también reveló la práctica de invocar a los 28 generales yakṣa y sus mantras que se pueden encontrar en la página web del Sutra.

leaf6_banner.jpg
Mantras en la Tradición Budista Tibetana

Se utilizan varios mantras en varias escuelas del Budismo Tibetano.

El mantra para Parnashavari amarillo de 3 caras y 6 brazos según Drikung Kyopa Jigten Sumgon:

 

ཨོཾ་པི་ཤ་ཙི་པརྞ་ཤ་ཝ་རི་སརྦ་མ་རི་པྲ་ཤ་མ་ནི་ཧཱུྃ།།
OM PISHATSI PARNA SHAWARI SARVA MARI PRASHAMANI HUNG

Recitación de H.H. Drikung Kyabgon del mantra Parnashavari:

Om pi-sha-tsi par-na sha-wa-ri sar-va ma-ri pra-sha ma-ni hung

Drikung Kyabgon_Parnashavari mantra 21 t
00:00 / 01:35
Esp_Right click & save as.jpg

Mire el video o lea el documento PDF para la explicación del mantra:

leaf5_small.jpg

Abajo se muestra el mantra comúnmente utilizado por la mayoría de las tradiciones Tibetanas: 

ཨོཾ་པི་ཤཱ་ཙི་པརྞ་ཤ་བ་རི་སརྦ་ཛྭ་ར་པྲ་ཤ་མ་ན་ཡེ་སྭ་ཧཱ།
OM PISHATSI PARNA SHAWARI SARWA DZORA PRASHAMANAYÉ SOHA
OṂ PIŚĀCI-PARṆA-ŚAVARI SARVA-JVARA-PRAŚAMANAYE SVĀHĀ (Sánscrito)

Aunque es el mismo carácter ཛྭ, algunos lo pronuncian como "Dzo" o "Za".

Luego hay ligeras variaciones del mantra, que no son realmente críticas porque su significado sigue siendo el mismo:

ཨོཾ་པི་ཤཱ་ཙི་པརྞ་ཤ་བ་རི་སརྦ་ཛྭ་ལ་པྲ་ཤ་མ་ན་ཡེ་སྭཱ་ཧཱ།
OM PISHATSI PARNA SHAWARI SARVA DZOLA PRASHAMANAYE SVAHA

ཨོཾ་པི་ཤཱ་ཙི་པརྞ་ཤ་ཝ་རཱི་སརྦ་ཛྭ་ར་པྲ་ཤ་མ་ཎཱ་ཡ་སྭཱ་ཧཱ།།

OM PISHATSI PARNA SHAWARI SARVA ZARA PRASHAMANAYA SVAHA

ཨོཾ་པི་ཤ་ཙི་པརྞ་ཤ་ཝ་རི་སརྦ་ཛྭ་ར་པྲ་ཤཱ་མ་ཎི་སྭཱ་ཧཱ།།

OM PISHATSI PARNA SHAVARI SARVA ZARA PRASHAMANI SVAHA

leaf5_small.jpg

De acuerdo con el Rinjung Gyatsa de Taranatha, las 5 formas de Parnashavari, Amarillo, Rojo, Celeste, Negro y Verde, todas compartían los mismos Mantras de Esencia y Acción. Sin embargo, para Parashavari Negro y Verde, tienen mantras adicionales.

El mantra esencia:

ཨོཾ་པི་ཤཱ་ཙི་པརྞྞ་ཤ་པ་རི་ཧྲཱིཿ ཧཿ ཧཱུཾ་ཕཊ་སཝཱ་ཧཱ། 
OM PISHATSI PARNASHAVARI HRI HAH HUM PHAT SVAHA

El mantra de acción, que es el mismo que el anterior:

ཨོཾ་པི་ཤཱ་ཙི་པརྞ་ཤ་བ་རི་སརྦ་ཛྭ་ར་པྲ་ཤ་མ་ན་ཡེ་སྭ་ཧཱ།
OṂ PIŚHĀTSI-PARṆA-ŚAVARI SARVA-JVARA-PRAŚAMANAYE SVĀHĀ

Mantra adicional para Parnashavari Negro:

OM PISHATSI PARNA SHAWARI SARWA ROGA CHADANI HUM PHAT

Mantra adicional para Parnashavari Verde:

ཨོཾ་པི་ཤཱ་ཙི་པརྞ་ཤ་བ་རི་སརྦ་ཛྭ་ར་ཤནྟིཾཀུ་རུ་སྭ་ཧཱ།

OM PISHATSI PARNA SHAWARI SARWA JVARA SHANTIM KURU SVAHA

Sin embargo, cuando Lama Zopa Rimpoché de FPMT le dio poderes a Rinjung Gyatsa en 1983, el Mantra de Acción dado para la práctica del Parnashavari Rojo es ligeramente diferente, como se muestra a continuación:

El mantra de acción para Parnashavari rojo:

OM PISHATSI PARNA SHAWARI SARWA VAROZA PRASHAMANAYÉ SVAHA

leaf5_small.jpg

En la tradición Tibetana, Parnashavari, también conocido como Ritroma Loma Gyonma, también se considera la vigésima Tara entre las 21 Taras. Debajo están los mantras de Ritroma.

Según la tradición de Longchenpa / Jigme Lingpa:

ཨོཾ་ཏཱ་རེ་ཏུ་ཏྟཱ་རེ་ཏུ་རེ་ན་མ་ཏཱ་རེ་མ་ནོ་ཧ་ར་ཧཱུྃ་ཧ་ར་སྭཱ་ཧཱ། 
OM TARE TUTTARE TURE NAMA TARE MANO HARA HUNG HARA SVAHA

De acuerdo con la tradición Nagajuna - Atisha:

ༀ་ཏཱ་རེ་ཏུཏྟཱ་རེ་ཏུ་རེ་བི་ས་ར་ཏ་སྭཱ་ཧཱ།

OM  TARE TUTTARE TURE BISA RATA SVAHA

Anchor 1
bottom of page